श्री गायत्री चालीसा भूर्भुवः स्वः ॐ युत जननी । गायत्री नित कलिमल दहनी ॥ अक्षर चौबिस परम पुनीता । इनमें बसें शास्त्र, श्रुति, गीता ॥ शाश्वत सतोगुणी सतरुपा । सत्य सनातन सुधा अनूपा ॥ हंसारुढ़ सितम्बर धारी । स्वर्णकांति शुचि गगन बिहारी ॥ पुस्तक पुष्प कमंडलु माला । शुभ्र वर्ण तनु नयन विशाला ॥ ध्यान धरत
Continue Reading...जय दुर्गे दुर्गति परिहारिणी जय दुर्गे दुर्गति परिहारिणी | शंभु विदारिणी माता भवानी|| आदि शक्ति परब्रह्म स्वरूपिणि जग जननी चहूँ वेद बखानी ब्रह्मा शिव हरि अर्चन कीन्हो ध्यान धरत सुर नर मुनि ग्यानि ||१|| अष्ट भुजा कर खड्ग बिराजे सिंह सवार सकल वरदानी ब्रह्मानंद चरण मे आये भव भय नाश करो महारानी||२||
Continue Reading...Daivya Apradh Kshma Stotram देव्यपराधक्षमापनस्तोत्रम् न मन्त्रं नो यन्त्रं तदापि च न जाने स्तुतिमहो न चाह्वानं ध्यानं तदापि च न जाने स्तुतिकथाः । न जाने मुद्रास्ते तदापि च न जाने विलपनं परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥ १ ॥ विधेरज्ञानेन द्रविणविरहेणालसतया विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् । तदेतत्क्षन्तव्यं जननि सकलोद्धारिणि शिवे कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥
Continue Reading...Dear sai devotees today lets wish and bless Happy birthday to ‘Sai Bhakt’, the one who has started this radio for us…and blessed us with our beloved sai’s lovely bhajans!! Wishing you Sai’s blessings today and forever! Hope you continue his seva for many many years to come! Jai sai ram
Continue Reading...|| श्रीगणेशस्तोत्र || रीगणेशाय नमः नारद उवाच प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् , भक्तावासं स्मरेनित्यं आयुःकामार्थसिद्धये .. १.. प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् , तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् .. २.. लम्बोदरं पञ्चमं च षष्ठं विकटमेव च , सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् .. ३.. नवमं भालचन्द्रं च दशमं तु विनायकम् , एकादशं गणपतिं द्वादशं तु गजाननम् .. ४.. द्वादशैतानि
Continue Reading...