SBR Team

Sep 232009
 

श्री गायत्री चालीसा भूर्भुवः स्वः ॐ युत जननी । गायत्री नित कलिमल दहनी ॥ अक्षर चौबिस परम पुनीता । इनमें बसें शास्त्र, श्रुति, गीता ॥ शाश्वत सतोगुणी सतरुपा । सत्य सनातन सुधा अनूपा ॥ हंसारुढ़ सितम्बर धारी । स्वर्णकांति शुचि गगन बिहारी ॥ पुस्तक पुष्प कमंडलु माला । शुभ्र वर्ण तनु नयन विशाला ॥ ध्यान धरत

Continue Reading...
 Tagged with:
Sep 232009
 

जय दुर्गे दुर्गति परिहारिणी जय दुर्गे दुर्गति परिहारिणी | शंभु विदारिणी माता भवानी|| आदि शक्ति परब्रह्म स्वरूपिणि जग जननी चहूँ वेद बखानी ब्रह्मा शिव हरि अर्चन कीन्हो ध्यान धरत सुर नर मुनि ग्यानि ||१|| अष्ट भुजा कर खड्ग बिराजे सिंह सवार सकल वरदानी ब्रह्मानंद चरण मे आये भव भय नाश करो महारानी||२||

Continue Reading...
Sep 222009
 

Daivya Apradh Kshma Stotram देव्यपराधक्षमापनस्तोत्रम् न मन्त्रं नो यन्त्रं तदापि च न जाने स्तुतिमहो न चाह्वानं ध्यानं तदापि च न जाने स्तुतिकथाः । न जाने मुद्रास्ते तदापि च न जाने विलपनं परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥ १ ॥ विधेरज्ञानेन द्रविणविरहेणालसतया विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् । तदेतत्क्षन्तव्यं जननि सकलोद्धारिणि शिवे कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥

Continue Reading...
Aug 212009
 

|| श्रीगणेशस्तोत्र ||   रीगणेशाय नमः नारद उवाच प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् , भक्तावासं स्मरेनित्यं आयुःकामार्थसिद्धये .. १.. प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् , तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् .. २.. लम्बोदरं पञ्चमं च षष्ठं विकटमेव च , सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् .. ३.. नवमं भालचन्द्रं च दशमं तु विनायकम् , एकादशं गणपतिं द्वादशं तु गजाननम् .. ४.. द्वादशैतानि

Continue Reading...