Oct 082010
 

Sharada Stotram namaste sarade devi Kashmir – puravasini tvamaham prarthayer nityam vidyadanam cha dehi me ya sraddha dhyarana medha vagdevi vidhivallabha bhaktajihva grasadana samadigunadayini namami yaminim natha lekhalankrta kuntalam bhavanim bhavasantapa nirvapana sudha nadim bhadrakalyani namo nityam sarasvatyani namo namah vedavedangavedantavidyasthanebhya eva cha brahmasvarupa parama jyotirupa sanatani sarvaidyadhidevi ya tasyai vanyai namo namah yaya vina

Continue Reading...
Oct 082010
 

Saraswati represents the truth audition, Sruti, which gives the inspired word. She is white. Her swan is a symbol of the soul on the higher plane. Perfection and the order in the work are the important powers of Goddess Saraswati. She is the most skillful in the executive faculty and the nearest to physical nature.

Continue Reading...
Oct 032010
 

Devi Stuti Yaa devi sarvabhooteshu Vishnu-maayeti shabditaa | Namah tasyai, namah tasyai, namah tasyai namo namah || Yaa devi sarvabhooteshu buddhi-roopena samsthitaa | Namah tasyai, namah tasyai, namah tasyai namo namah || Yaa devi sarvabhooteshu kshamaa-roopena samsthitaa | Namah tasyai, namah tasyai, namah tasyai namo namah || Yaa devi sarvabhooteshu shakti-roopena samsthitaa | Namah tasyai,

Continue Reading...